
दशरथकृत शनि स्तोत्र | Dashratha Shani Sotra
दशरथ उवाचः
प्रसन्नो यदि मे सौरे ।
एकश्चास्तु वरः परः ॥
रोहिणीं भेदयित्वा तु न
गन्तव्यं कदाचन् ।
सरितः सागरा
यावद्यावच्चन्द्रार्कमेदिनी ॥
याचितं तु महासौरे
नऽन्यमिच्छाम्यहं ।
एवमस्तुशनिप्रोक्तं वरलब्ध्वा
तु शाश्वतम् ॥
प्राप्यैवं तु वरं
राजा कृतकृत्योऽभवत्तदा ।
पुनरेवाऽब्रवीत्तुष्टो वरं
वरम् सुव्रत ॥
दशरथकृत शनि स्तोत्रः
नमः कृष्णाय नीलाय
शितिकण्ठ निभाय च ।
नमः कालाग्निरूपाय
कृतान्ताय च वै नमः ॥1॥
नमो निर्मांस देहाय
दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय
शुष्कोदर भयाकृते ॥2॥
नमः पुष्कलगात्राय
स्थूलरोम्णेऽथ वै नमः ।
नमो दीर्घाय शुष्काय
कालदंष्ट्र नमोऽस्तु ते ॥3॥
नमस्ते कोटराक्षाय
दुर्नरीक्ष्याय वै नमः ।
नमो घोराय रौद्राय
भीषणाय कपालिने ॥4॥
नमस्ते सर्वभक्षाय
बलीमुख नमोऽस्तु ते ।
सूर्यपुत्र नमस्तेऽस्तु
भास्करेऽभयदाय च ॥5॥
अधोदृष्टेः नमस्तेऽस्तु
संवर्तक नमोऽस्तु ते ।
नमो मन्दगते तुभ्यं
निस्त्रिंशाय नमोऽस्तुते ॥6॥
तपसा दग्ध-देहाय
नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय
अतृप्ताय च वै नमः ॥7॥
ज्ञानचक्षुर्नमस्तेऽस्तु
कश्यपात्मज-सूनवे ।
तुष्टो ददासि वै राज्यं
रुष्टो हरसि तत्क्षणात् ॥8॥
देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगाः ।
त्वया विलोकिताः
सर्वे नाशं यान्ति समूलतः ॥9॥
प्रसाद कुरु मे सौरे
वारदो भव भास्करे ।
एवं स्तुतस्तदा
सौरिग्रहराजो महाबलः ॥10॥
दशरथ उवाचः प्रसन्नो यदि मे सौरे !
वरं देहि ममेप्सितम् ।
अद्य प्रभृति-पिंगाक्ष !
पीडा देया न कस्यचित् ॥
संत नामदेव जी का जीवन परिचय और विट्ठल भक्ति
भक्ति मार्ग में दृढ़ता लाने का सबसे सरल साधन
मंत्र लिखने में कोई भी त्रुटि हुई हो तो कृपया क्षमा करें