दशरथकृत शनि स्तोत्र | Dashratha Shani Sotra

दशरथकृत शनि स्तोत्र

दशरथकृत शनि स्तोत्र | Dashratha Shani Sotra

दशरथ उवाचः

प्रसन्नो यदि मे सौरे ।
एकश्चास्तु वरः परः ॥

रोहिणीं भेदयित्वा तु न
गन्तव्यं कदाचन् ।
सरितः सागरा
यावद्यावच्चन्द्रार्कमेदिनी ॥

याचितं तु महासौरे
नऽन्यमिच्छाम्यहं ।
एवमस्तुशनिप्रोक्तं वरलब्ध्वा
तु शाश्वतम् ॥

प्राप्यैवं तु वरं
राजा कृतकृत्योऽभवत्तदा ।
पुनरेवाऽब्रवीत्तुष्टो वरं
वरम् सुव्रत ॥

दशरथकृत शनि स्तोत्रः

नमः कृष्णाय नीलाय
शितिकण्ठ निभाय च ।
नमः कालाग्निरूपाय
कृतान्ताय च वै नमः ॥1॥

नमो निर्मांस देहाय
दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय
शुष्कोदर भयाकृते ॥2॥

नमः पुष्कलगात्राय
स्थूलरोम्णेऽथ वै नमः ।
नमो दीर्घाय शुष्काय
कालदंष्ट्र नमोऽस्तु ते ॥3॥

नमस्ते कोटराक्षाय
दुर्नरीक्ष्याय वै नमः ।
नमो घोराय रौद्राय
भीषणाय कपालिने ॥4॥

नमस्ते सर्वभक्षाय
बलीमुख नमोऽस्तु ते ।
सूर्यपुत्र नमस्तेऽस्तु
भास्करेऽभयदाय च ॥5॥

अधोदृष्टेः नमस्तेऽस्तु
संवर्तक नमोऽस्तु ते ।
नमो मन्दगते तुभ्यं
निस्त्रिंशाय नमोऽस्तुते ॥6॥

तपसा दग्ध-देहाय
नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय
अतृप्ताय च वै नमः ॥7॥

ज्ञानचक्षुर्नमस्तेऽस्तु
कश्यपात्मज-सूनवे ।
तुष्टो ददासि वै राज्यं
रुष्टो हरसि तत्क्षणात् ॥8॥

देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगाः ।
त्वया विलोकिताः
सर्वे नाशं यान्ति समूलतः ॥9॥

प्रसाद कुरु मे सौरे
वारदो भव भास्करे ।
एवं स्तुतस्तदा
सौरिग्रहराजो महाबलः ॥10॥

दशरथ उवाचः प्रसन्नो यदि मे सौरे !
वरं देहि ममेप्सितम् ।
अद्य प्रभृति-पिंगाक्ष !
पीडा देया न कस्यचित् ॥


संत नामदेव जी का जीवन परिचय और विट्ठल भक्ति

भक्ति मार्ग में दृढ़ता लाने का सबसे सरल साधन

मंत्र लिखने में कोई भी त्रुटि हुई हो तो कृपया क्षमा करें

Leave a Comment